LRC歌词下载
[00:00.000] 作曲 : Traditional Song[00:04.874]nṛsiṁha kavacam vakṣye[00:09.983]prahlādenoditaṁ purā[00:15.083]sarva rakṣa karaṁ puṇyaṁ[00:20.199]sarvopadrava nāśanam[00:25.226]sarva sampat karaṁ caiva[00:30.265]svarga mokṣa pradāyakam[00:35.234]dhyātvā nṛsiṁhaṁ deveśaṁ[00:40.219]hema siṁhāsana sthitam[00:45.242]vivritāsyaṁ trinayanaṁ[00:50.119]śarad indu sama prabham[00:55.099]lakṣmyāliṅgita vāmāṅgam[01:00.141]vibhūtibhi rupāśrita[01:05.338]catur bhujaṁ komalāṅgaṁ[01:10.352]svarṇa kuṇḍala śobhitam[01:15.356]saroja śobitoraskaṁ[01:20.285]ratna keyūra mudritam[01:25.267]tapta kāñcana saṅkāśaṁ[01:30.354]pīta nirmala vāsasam[01:35.301]indrādi sura mauliṣṭhaḥ[01:40.301]sphuran māṇikya dīptibhiḥ[01:45.508]virājita pada dvandvaṁ[01:50.436]śaṅkha cakrādi hetibhiḥ[01:55.568]garutmatā ca vinayāt[02:00.513]stūyamānaṁ mudānvitam[02:05.608]sva hṛt kamala saṁ-vāsaṁ[02:10.537]kṛtvā tu kavacaṁ paṭhet[02:15.503]nṛsiṁho me śiraḥ pātu[02:20.375]loka rakṣārtha sambhavaḥ[02:25.515]sarvago ‘pi stambha vāsaḥ[02:30.448]phalaṁ me rakṣatu dhvanim[02:35.324]nṛsiṁho me dṛśau pātu[02:40.359]soma sūryāgni locanaḥ[02:45.401]smṛtaṁ me pātu nṛhariḥ[02:50.517]muni vārya stuti priyaḥ[02:55.510]nāsaṁ me siṁha nāśas-tu[03:00.526]mukhaṁ lakṣmī mukhaṁ priyaḥ[03:05.541]sarva vidyādhipaḥ pātu[03:10.592]nṛsiṁho rasanaṁ mama[03:15.634]vaktraṁ pātvindu vadanaṁ[03:20.603]sadā prahlāda vanditaḥ[03:25.549]nṛsiṁhah pātu me kaṇṭhaṁ[03:30.630]skandhau bhū-bhṛd ananta kṛt[03:35.757]divyāstra śobhita bhujaḥ[03:40.614]nṛsiṁhaḥ pātu me bhujah[03:45.695]karau me deva varado[03:50.699]nṛsiṁhaḥ pātu sarvataḥ[03:55.703]hṛdayaṁ yogi sādhyaś ca[04:00.684]nivāsaṁ pātu me hariḥ[04:05.626]madhyaṁ pātu hiraṇyākṣa[04:10.534]vakṣaḥ kukṣi vidāranaḥ[04:15.579]nābhiṁ me pātu nṛhariḥ[04:20.390]sva nābhi brahma saṁstutaḥ[04:25.463]brahmāṇḍa koṭayaḥ kaṭyāṁ[04:30.271]yasyāsau pātu me kaṭim[04:35.309]guhyaṁ me pātu guhyānāṁ[04:40.266]mantrāṇāṁ guhya rūpa dṛk[04:45.052]ūrū manobhavaḥ pātu[04:50.019]jānunī nara rūpa dṛk[04:55.062]jaṅghe pātu dharā bhara[04:59.927]hartā yo ‘sau nṛkeśarī[05:04.868]sura rājya pradaḥ pātu[05:09.858]pādau me nṛharīśvaraḥ[05:14.664]sahasra śīrṣā puruṣaḥ[05:19.520]pātu me sarva-śas-tanum[05:24.079]mahograḥ pūrvataḥ pātu[05:28.479]mahā virāgrajo ‘gnitaḥ[05:33.103]mahā viṣṇur dakṣiṇe tu[05:37.445]mahā jvalas tu nairṝtaḥ[05:41.833]paścime pātu sarveśo[05:46.167]diśi me sarvatomukhaḥ[05:50.556]nṛsiṁhaḥ pātu vāyavyāṁ[05:54.883]saumyāṁ bhūṣaṇa vigrahaḥ[05:59.349]īśānyāṁ pātu bhadro me[06:03.521]sarva maṅgala dayakaḥ[06:07.867]saṁsāra bhayatah pātu[06:12.027]mṛtyor mṛtyur nṛkeśari[06:16.396]idaṁ nṛsiṁha kavacaṁ[06:20.610]prahlāda mukha maṇḍitam[06:24.820]bhaktimān yaḥ paṭhennityaṁ[06:29.005]sarva pāpaiḥ pramucyate[06:33.068]putravān dhanavān loke[06:37.127]dīrghāyur upajāyate[06:41.176]kāmayate yaṁ yaṁ kāmaṁ[06:45.219]tam taṁ prāpnoty asaṁśayam[06:49.151]sarvatra jayam āpnoti[06:53.226]sarvatra vijayī bhavet[06:57.291]bhūmy antarīkṣa divyānāṁ[07:01.279]grahāṇām vini vāraṇam[07:05.320]vṛś-cikoraga sambhūta[07:09.337]viṣāpaharaṇaṁ param[07:13.111]brahma rākṣasa yakṣāṇāṁ[07:16.968]dūrotsāraṇa kāraṇam[07:20.959]bhuje vā tāla pātre vā[07:24.937]kavacaṁ likhitaṁ śubham[07:28.734]kara mūle dhṛtaṁ yena[07:32.612]sidhyeyuḥ karma siddhayaḥ[07:36.466]devāsura manuṣyeṣu[07:40.162]svaṁ svaṁ eva jayaṁ labhet[07:43.903]eka sandhyaṁ tri sandhyaṁ vā[07:47.721]yaḥ paṭhen-niyato naraḥ[07:51.385]sarva maṅgala maṅgalyaṁ[07:55.169]bhuktiṁ muktiṁ ca vindati[07:59.028]dvā triṁ-śati sahasrāṇi[08:02.692]paṭhet śuddhātmanām nṛṇām[08:06.442]kavacasyāsya mantrasya[08:10.092]mantra siddhiḥ prajāyate[08:13.850]anena mantra rājena[08:17.453]kṛtvā bhasmābhir mantrāṇām[08:21.164]tilakaṁ vinyased yas tu[08:24.816]tasya graha bhayaṁ haret[08:28.527]tri vāraṁ japa-mānas tu[08:32.103]dattaṁ vāryābhi-mantrya ca[08:35.740]prasayed yo naro mantraṁ[08:39.347]nṛsiṁha dhyānam ācaret[08:42.973]tasya rogāḥ prana-śyanti[08:46.619]ye ca syuḥ kukṣi sambhavāḥ[08:50.446]garjantaṁ gārjayantaṁ[08:53.860]nija bhuja paṭalam[08:57.405]sphoṭayantaṁ haṭhantaṁ[09:00.969]rūpyantaṁ tāpayantam[09:04.529]divi bhuvi ditijaṁ[09:08.310]kṣepa-yantaṁ kṣipantam[09:11.785]krandantaṁ roṣa-yantaṁ[09:15.272]diśi diśi satantaṁ[09:18.899]saṁ-harantaṁ bharantaṁ[09:22.339]vīkṣantaṁ pūrṇayantaṁ[09:25.833]kara nikara śatair[09:29.405]divya siṁhaṁ namāmi[09:32.962]iti śrī brāhmāṇda purāṇe[09:36.572]prahlādoktam[09:39.782]śrī nṛsiṁha kavacaṁ[09:43.304]sampūrṇam sampūrṇam[09:46.593]*[09:53.540]namaste nārasiṁhāya[09:56.615]prahlādāh-lāda dāyine[10:00.060]hiraṇyākaśipur vakṣaḥ[10:03.508]śilā taṅka nakhālāye[10:06.944]ito nṛsiṁho parato nṛsiṁho[10:10.382]yato yato yāmi tato nṛsiṁho[10:13.822]bahir nṛsiṁho hṛdaye nṛsiṁho[10:17.126]nṛsiṁham ādiṁ śaranam prapadye[10:20.679]tava kara kamala vare[10:23.957]nakhām adbhuta śriṅgāṁ[10:27.366]dalitā hiraṇyakaśipu[10:30.953]tanu bhṛṅgam[10:34.309]keśava dhṛta nara hari rūpa[10:37.796]jaya jagadīśa hare[10:41.209]jaya jagadīśa hare[10:44.583]jaya jagadīśa hare[10:48.031]*[10:54.607]oṁ namo bhagavate nārasiṁhāya[11:00.250]namas tejas tejase āvir[11:05.912]āvir bhava vajra nakha vajra[11:11.592]daṁṣṭra karmāsayān randhaya[11:17.150]randhaya tamo grasa grasa[11:22.878]oṁ svāhā abhayam abhayam[11:28.419]ātmani bhūyiśthā oṁ kṣrauṁ[11:33.953]oṁ namo bhagavate śrī mahā[11:39.333]nṛsiṁhāya daṁṣṭra karāla[11:44.933]vadanāya ghora rūpāya[11:50.378]vajra nakhāya jvālā māline[11:55.858]mama vighnān paca paca[12:01.284]mama bhāyān bhindi bhindi[12:06.709]mama śatrūn vidrāvaya[12:12.181]vidrāvaya mama sarva riṣṭāna[12:17.599]prabhāñjaya prabhāñjaya[12:23.005]chata chata hana hana[12:28.454]chindi chindi mama sarvā[12:33.978]bhīṣtān pūraya pūraya māṁ[12:39.511]rakṣa rakṣa huṁ phaṭ svāhā[12:44.952]oṁ kṣrauṁ namo bhagavate[12:50.475]nārasiṁhāya jvālā māline[12:55.857]dīpta daṁṣṭrayāgni netrāya[13:01.191]sarva rakṣo ghnāya[13:06.562]sarva bhūta vināṣaya[13:11.946]sarva jvara vināṣaya[13:17.395]daha daha paca paca[13:22.785]rakṣa rakṣa huṁ phaṭ kṣrauṁ[13:27.878]ugram vīram mahā viṣṇuṁ[13:32.731]jvalantam sarvato mukham[13:37.467]nṛsiṁham bhīśanam bhadram[13:42.007]mṛtyur mṛtyum namāmyaham[13:45.362]oṁ vajra nakhāya vidhmahe[13:49.379]tīkṣna daṁṣṭrāya dhīmahi[13:52.990]tan-no nārasiṁhaḥ pracodayāt[13:56.538]tan-no nārasiṁhaḥ pracodayāt[13:59.534]durgeṣvaṭavyāji mukhādiṣu prabhuḥ[14:03.338]pāyān-nṛsimho ’sura yūthapāriḥ[14:06.945]vimuñcato yasya mahāṭṭa hāsaṁ[14:10.443]diśo vinedur nyapataṁś ca garbhāḥ[14:14.062]vidikṣu dikṣūrdhvam adhaḥ samantād[14:17.418]antar bahir bhagavān nārasiṁhaḥ[14:20.951]prahāpaya loka bhayaṁ svanena[14:24.360]sva tejasā grasta samasta tejāḥ[14:27.766]oṁ āṁ hrīṁ kṣrauṁ oṁ phaṭ taṭṭakā[14:31.171]hātaka keśagra jvalat pāduka[14:34.549]locana bhadrādika nakha sparśa[14:37.862]divya siṁha namostute[14:41.238]jaya jagadīśa hare[14:44.728]divya siṁha namostute[14:48.087]jaya jagadīśa hare[14:51.496]śrī lakśmī nṛśiṅga hare[14:54.984]jaya jagadīśa hare[14:58.343]divya siṁha namostute[15:01.710]jaya jagadīśa hare[15:05.123]śrī lakśmī nṛśiṅga hare[15:08.648]jaya jagadīśa hare[15:12.085]divya siṁha namostute[15:15.576]jaya jagadīśa hare[15:18.923]śrī lakśmī nṛśiṅga hare[15:21.827](jaya) nṛśiṅga dev *4[15:28.544](jaya) nṛśiṅga dev *4[15:35.305](jaya) prahlād mahārāj prahlād mahārāj[15:39.070]bhakta svarupa jaya prahlād mahārāj[15:42.020](jaya) prahlād mahārāj prahlād mahārāj[15:45.769]bhakta svarupa jaya prahlād mahārāj[15:48.757](jaya) gurudev, gurudev, gurudev, jaya jaya gurudev *2[16:00.905](Sri Vishwananda) gurudev, gurudev, gurudev, Sri Vishwananda gurudev *2[16:16.759]gurudev, gurudev, gurudev, Sri Vishwananda gurudev