Sri Narasimha Kavaca Stotram - Bhakti Marga Music.lrc

LRC歌词下载
[00:00.000] 作曲 : Traditional Song
[00:04.874]nṛsiṁha kavacam vakṣye
[00:09.983]prahlādenoditaṁ purā
[00:15.083]sarva rakṣa karaṁ puṇyaṁ
[00:20.199]sarvopadrava nāśanam
[00:25.226]sarva sampat karaṁ caiva
[00:30.265]svarga mokṣa pradāyakam
[00:35.234]dhyātvā nṛsiṁhaṁ deveśaṁ
[00:40.219]hema siṁhāsana sthitam
[00:45.242]vivritāsyaṁ trinayanaṁ
[00:50.119]śarad indu sama prabham
[00:55.099]lakṣmyāliṅgita vāmāṅgam
[01:00.141]vibhūtibhi rupāśrita
[01:05.338]catur bhujaṁ komalāṅgaṁ
[01:10.352]svarṇa kuṇḍala śobhitam
[01:15.356]saroja śobitoraskaṁ
[01:20.285]ratna keyūra mudritam
[01:25.267]tapta kāñcana saṅkāśaṁ
[01:30.354]pīta nirmala vāsasam
[01:35.301]indrādi sura mauliṣṭhaḥ
[01:40.301]sphuran māṇikya dīptibhiḥ
[01:45.508]virājita pada dvandvaṁ
[01:50.436]śaṅkha cakrādi hetibhiḥ
[01:55.568]garutmatā ca vinayāt
[02:00.513]stūyamānaṁ mudānvitam
[02:05.608]sva hṛt kamala saṁ-vāsaṁ
[02:10.537]kṛtvā tu kavacaṁ paṭhet
[02:15.503]nṛsiṁho me śiraḥ pātu
[02:20.375]loka rakṣārtha sambhavaḥ
[02:25.515]sarvago ‘pi stambha vāsaḥ
[02:30.448]phalaṁ me rakṣatu dhvanim
[02:35.324]nṛsiṁho me dṛśau pātu
[02:40.359]soma sūryāgni locanaḥ
[02:45.401]smṛtaṁ me pātu nṛhariḥ
[02:50.517]muni vārya stuti priyaḥ
[02:55.510]nāsaṁ me siṁha nāśas-tu
[03:00.526]mukhaṁ lakṣmī mukhaṁ priyaḥ
[03:05.541]sarva vidyādhipaḥ pātu
[03:10.592]nṛsiṁho rasanaṁ mama
[03:15.634]vaktraṁ pātvindu vadanaṁ
[03:20.603]sadā prahlāda vanditaḥ
[03:25.549]nṛsiṁhah pātu me kaṇṭhaṁ
[03:30.630]skandhau bhū-bhṛd ananta kṛt
[03:35.757]divyāstra śobhita bhujaḥ
[03:40.614]nṛsiṁhaḥ pātu me bhujah
[03:45.695]karau me deva varado
[03:50.699]nṛsiṁhaḥ pātu sarvataḥ
[03:55.703]hṛdayaṁ yogi sādhyaś ca
[04:00.684]nivāsaṁ pātu me hariḥ
[04:05.626]madhyaṁ pātu hiraṇyākṣa
[04:10.534]vakṣaḥ kukṣi vidāranaḥ
[04:15.579]nābhiṁ me pātu nṛhariḥ
[04:20.390]sva nābhi brahma saṁstutaḥ
[04:25.463]brahmāṇḍa koṭayaḥ kaṭyāṁ
[04:30.271]yasyāsau pātu me kaṭim
[04:35.309]guhyaṁ me pātu guhyānāṁ
[04:40.266]mantrāṇāṁ guhya rūpa dṛk
[04:45.052]ūrū manobhavaḥ pātu
[04:50.019]jānunī nara rūpa dṛk
[04:55.062]jaṅghe pātu dharā bhara
[04:59.927]hartā yo ‘sau nṛkeśarī
[05:04.868]sura rājya pradaḥ pātu
[05:09.858]pādau me nṛharīśvaraḥ
[05:14.664]sahasra śīrṣā puruṣaḥ
[05:19.520]pātu me sarva-śas-tanum
[05:24.079]mahograḥ pūrvataḥ pātu
[05:28.479]mahā virāgrajo ‘gnitaḥ
[05:33.103]mahā viṣṇur dakṣiṇe tu
[05:37.445]mahā jvalas tu nairṝtaḥ
[05:41.833]paścime pātu sarveśo
[05:46.167]diśi me sarvatomukhaḥ
[05:50.556]nṛsiṁhaḥ pātu vāyavyāṁ
[05:54.883]saumyāṁ bhūṣaṇa vigrahaḥ
[05:59.349]īśānyāṁ pātu bhadro me
[06:03.521]sarva maṅgala dayakaḥ
[06:07.867]saṁsāra bhayatah pātu
[06:12.027]mṛtyor mṛtyur nṛkeśari
[06:16.396]idaṁ nṛsiṁha kavacaṁ
[06:20.610]prahlāda mukha maṇḍitam
[06:24.820]bhaktimān yaḥ paṭhennityaṁ
[06:29.005]sarva pāpaiḥ pramucyate
[06:33.068]putravān dhanavān loke
[06:37.127]dīrghāyur upajāyate
[06:41.176]kāmayate yaṁ yaṁ kāmaṁ
[06:45.219]tam taṁ prāpnoty asaṁśayam
[06:49.151]sarvatra jayam āpnoti
[06:53.226]sarvatra vijayī bhavet
[06:57.291]bhūmy antarīkṣa divyānāṁ
[07:01.279]grahāṇām vini vāraṇam
[07:05.320]vṛś-cikoraga sambhūta
[07:09.337]viṣāpaharaṇaṁ param
[07:13.111]brahma rākṣasa yakṣāṇāṁ
[07:16.968]dūrotsāraṇa kāraṇam
[07:20.959]bhuje vā tāla pātre vā
[07:24.937]kavacaṁ likhitaṁ śubham
[07:28.734]kara mūle dhṛtaṁ yena
[07:32.612]sidhyeyuḥ karma siddhayaḥ
[07:36.466]devāsura manuṣyeṣu
[07:40.162]svaṁ svaṁ eva jayaṁ labhet
[07:43.903]eka sandhyaṁ tri sandhyaṁ vā
[07:47.721]yaḥ paṭhen-niyato naraḥ
[07:51.385]sarva maṅgala maṅgalyaṁ
[07:55.169]bhuktiṁ muktiṁ ca vindati
[07:59.028]dvā triṁ-śati sahasrāṇi
[08:02.692]paṭhet śuddhātmanām nṛṇām
[08:06.442]kavacasyāsya mantrasya
[08:10.092]mantra siddhiḥ prajāyate
[08:13.850]anena mantra rājena
[08:17.453]kṛtvā bhasmābhir mantrāṇām
[08:21.164]tilakaṁ vinyased yas tu
[08:24.816]tasya graha bhayaṁ haret
[08:28.527]tri vāraṁ japa-mānas tu
[08:32.103]dattaṁ vāryābhi-mantrya ca
[08:35.740]prasayed yo naro mantraṁ
[08:39.347]nṛsiṁha dhyānam ācaret
[08:42.973]tasya rogāḥ prana-śyanti
[08:46.619]ye ca syuḥ kukṣi sambhavāḥ
[08:50.446]garjantaṁ gārjayantaṁ
[08:53.860]nija bhuja paṭalam
[08:57.405]sphoṭayantaṁ haṭhantaṁ
[09:00.969]rūpyantaṁ tāpayantam
[09:04.529]divi bhuvi ditijaṁ
[09:08.310]kṣepa-yantaṁ kṣipantam
[09:11.785]krandantaṁ roṣa-yantaṁ
[09:15.272]diśi diśi satantaṁ
[09:18.899]saṁ-harantaṁ bharantaṁ
[09:22.339]vīkṣantaṁ pūrṇayantaṁ
[09:25.833]kara nikara śatair
[09:29.405]divya siṁhaṁ namāmi
[09:32.962]iti śrī brāhmāṇda purāṇe
[09:36.572]prahlādoktam
[09:39.782]śrī nṛsiṁha kavacaṁ
[09:43.304]sampūrṇam sampūrṇam
[09:46.593]*
[09:53.540]namaste nārasiṁhāya
[09:56.615]prahlādāh-lāda dāyine
[10:00.060]hiraṇyākaśipur vakṣaḥ
[10:03.508]śilā taṅka nakhālāye
[10:06.944]ito nṛsiṁho parato nṛsiṁho
[10:10.382]yato yato yāmi tato nṛsiṁho
[10:13.822]bahir nṛsiṁho hṛdaye nṛsiṁho
[10:17.126]nṛsiṁham ādiṁ śaranam prapadye
[10:20.679]tava kara kamala vare
[10:23.957]nakhām adbhuta śriṅgāṁ
[10:27.366]dalitā hiraṇyakaśipu
[10:30.953]tanu bhṛṅgam
[10:34.309]keśava dhṛta nara hari rūpa
[10:37.796]jaya jagadīśa hare
[10:41.209]jaya jagadīśa hare
[10:44.583]jaya jagadīśa hare
[10:48.031]*
[10:54.607]oṁ namo bhagavate nārasiṁhāya
[11:00.250]namas tejas tejase āvir
[11:05.912]āvir bhava vajra nakha vajra
[11:11.592]daṁṣṭra karmāsayān randhaya
[11:17.150]randhaya tamo grasa grasa
[11:22.878]oṁ svāhā abhayam abhayam
[11:28.419]ātmani bhūyiśthā oṁ kṣrauṁ
[11:33.953]oṁ namo bhagavate śrī mahā
[11:39.333]nṛsiṁhāya daṁṣṭra karāla
[11:44.933]vadanāya ghora rūpāya
[11:50.378]vajra nakhāya jvālā māline
[11:55.858]mama vighnān paca paca
[12:01.284]mama bhāyān bhindi bhindi
[12:06.709]mama śatrūn vidrāvaya
[12:12.181]vidrāvaya mama sarva riṣṭāna
[12:17.599]prabhāñjaya prabhāñjaya
[12:23.005]chata chata hana hana
[12:28.454]chindi chindi mama sarvā
[12:33.978]bhīṣtān pūraya pūraya māṁ
[12:39.511]rakṣa rakṣa huṁ phaṭ svāhā
[12:44.952]oṁ kṣrauṁ namo bhagavate
[12:50.475]nārasiṁhāya jvālā māline
[12:55.857]dīpta daṁṣṭrayāgni netrāya
[13:01.191]sarva rakṣo ghnāya
[13:06.562]sarva bhūta vināṣaya
[13:11.946]sarva jvara vināṣaya
[13:17.395]daha daha paca paca
[13:22.785]rakṣa rakṣa huṁ phaṭ kṣrauṁ
[13:27.878]ugram vīram mahā viṣṇuṁ
[13:32.731]jvalantam sarvato mukham
[13:37.467]nṛsiṁham bhīśanam bhadram
[13:42.007]mṛtyur mṛtyum namāmyaham
[13:45.362]oṁ vajra nakhāya vidhmahe
[13:49.379]tīkṣna daṁṣṭrāya dhīmahi
[13:52.990]tan-no nārasiṁhaḥ pracodayāt
[13:56.538]tan-no nārasiṁhaḥ pracodayāt
[13:59.534]durgeṣvaṭavyāji mukhādiṣu prabhuḥ
[14:03.338]pāyān-nṛsimho ’sura yūthapāriḥ
[14:06.945]vimuñcato yasya mahāṭṭa hāsaṁ
[14:10.443]diśo vinedur nyapataṁś ca garbhāḥ
[14:14.062]vidikṣu dikṣūrdhvam adhaḥ samantād
[14:17.418]antar bahir bhagavān nārasiṁhaḥ
[14:20.951]prahāpaya loka bhayaṁ svanena
[14:24.360]sva tejasā grasta samasta tejāḥ
[14:27.766]oṁ āṁ hrīṁ kṣrauṁ oṁ phaṭ taṭṭakā
[14:31.171]hātaka keśagra jvalat pāduka
[14:34.549]locana bhadrādika nakha sparśa
[14:37.862]divya siṁha namostute
[14:41.238]jaya jagadīśa hare
[14:44.728]divya siṁha namostute
[14:48.087]jaya jagadīśa hare
[14:51.496]śrī lakśmī nṛśiṅga hare
[14:54.984]jaya jagadīśa hare
[14:58.343]divya siṁha namostute
[15:01.710]jaya jagadīśa hare
[15:05.123]śrī lakśmī nṛśiṅga hare
[15:08.648]jaya jagadīśa hare
[15:12.085]divya siṁha namostute
[15:15.576]jaya jagadīśa hare
[15:18.923]śrī lakśmī nṛśiṅga hare
[15:21.827](jaya) nṛśiṅga dev *4
[15:28.544](jaya) nṛśiṅga dev *4
[15:35.305](jaya) prahlād mahārāj prahlād mahārāj
[15:39.070]bhakta svarupa jaya prahlād mahārāj
[15:42.020](jaya) prahlād mahārāj prahlād mahārāj
[15:45.769]bhakta svarupa jaya prahlād mahārāj
[15:48.757](jaya) gurudev, gurudev, gurudev, jaya jaya gurudev  *2
[16:00.905](Sri Vishwananda) gurudev, gurudev, gurudev, Sri Vishwananda gurudev  *2
[16:16.759]gurudev, gurudev, gurudev, Sri Vishwananda gurudev
文本歌词
作曲 : Traditional Song
nṛsiṁha kavacam vakṣye
prahlādenoditaṁ purā
sarva rakṣa karaṁ puṇyaṁ
sarvopadrava nāśanam
sarva sampat karaṁ caiva
svarga mokṣa pradāyakam
dhyātvā nṛsiṁhaṁ deveśaṁ
hema siṁhāsana sthitam
vivritāsyaṁ trinayanaṁ
śarad indu sama prabham
lakṣmyāliṅgita vāmāṅgam
vibhūtibhi rupāśrita
catur bhujaṁ komalāṅgaṁ
svarṇa kuṇḍala śobhitam
saroja śobitoraskaṁ
ratna keyūra mudritam
tapta kāñcana saṅkāśaṁ
pīta nirmala vāsasam
indrādi sura mauliṣṭhaḥ
sphuran māṇikya dīptibhiḥ
virājita pada dvandvaṁ
śaṅkha cakrādi hetibhiḥ
garutmatā ca vinayāt
stūyamānaṁ mudānvitam
sva hṛt kamala saṁ-vāsaṁ
kṛtvā tu kavacaṁ paṭhet
nṛsiṁho me śiraḥ pātu
loka rakṣārtha sambhavaḥ
sarvago ‘pi stambha vāsaḥ
phalaṁ me rakṣatu dhvanim
nṛsiṁho me dṛśau pātu
soma sūryāgni locanaḥ
smṛtaṁ me pātu nṛhariḥ
muni vārya stuti priyaḥ
nāsaṁ me siṁha nāśas-tu
mukhaṁ lakṣmī mukhaṁ priyaḥ
sarva vidyādhipaḥ pātu
nṛsiṁho rasanaṁ mama
vaktraṁ pātvindu vadanaṁ
sadā prahlāda vanditaḥ
nṛsiṁhah pātu me kaṇṭhaṁ
skandhau bhū-bhṛd ananta kṛt
divyāstra śobhita bhujaḥ
nṛsiṁhaḥ pātu me bhujah
karau me deva varado
nṛsiṁhaḥ pātu sarvataḥ
hṛdayaṁ yogi sādhyaś ca
nivāsaṁ pātu me hariḥ
madhyaṁ pātu hiraṇyākṣa
vakṣaḥ kukṣi vidāranaḥ
nābhiṁ me pātu nṛhariḥ
sva nābhi brahma saṁstutaḥ
brahmāṇḍa koṭayaḥ kaṭyāṁ
yasyāsau pātu me kaṭim
guhyaṁ me pātu guhyānāṁ
mantrāṇāṁ guhya rūpa dṛk
ūrū manobhavaḥ pātu
jānunī nara rūpa dṛk
jaṅghe pātu dharā bhara
hartā yo ‘sau nṛkeśarī
sura rājya pradaḥ pātu
pādau me nṛharīśvaraḥ
sahasra śīrṣā puruṣaḥ
pātu me sarva-śas-tanum
mahograḥ pūrvataḥ pātu
mahā virāgrajo ‘gnitaḥ
mahā viṣṇur dakṣiṇe tu
mahā jvalas tu nairṝtaḥ
paścime pātu sarveśo
diśi me sarvatomukhaḥ
nṛsiṁhaḥ pātu vāyavyāṁ
saumyāṁ bhūṣaṇa vigrahaḥ
īśānyāṁ pātu bhadro me
sarva maṅgala dayakaḥ
saṁsāra bhayatah pātu
mṛtyor mṛtyur nṛkeśari
idaṁ nṛsiṁha kavacaṁ
prahlāda mukha maṇḍitam
bhaktimān yaḥ paṭhennityaṁ
sarva pāpaiḥ pramucyate
putravān dhanavān loke
dīrghāyur upajāyate
kāmayate yaṁ yaṁ kāmaṁ
tam taṁ prāpnoty asaṁśayam
sarvatra jayam āpnoti
sarvatra vijayī bhavet
bhūmy antarīkṣa divyānāṁ
grahāṇām vini vāraṇam
vṛś-cikoraga sambhūta
viṣāpaharaṇaṁ param
brahma rākṣasa yakṣāṇāṁ
dūrotsāraṇa kāraṇam
bhuje vā tāla pātre vā
kavacaṁ likhitaṁ śubham
kara mūle dhṛtaṁ yena
sidhyeyuḥ karma siddhayaḥ
devāsura manuṣyeṣu
svaṁ svaṁ eva jayaṁ labhet
eka sandhyaṁ tri sandhyaṁ vā
yaḥ paṭhen-niyato naraḥ
sarva maṅgala maṅgalyaṁ
bhuktiṁ muktiṁ ca vindati
dvā triṁ-śati sahasrāṇi
paṭhet śuddhātmanām nṛṇām
kavacasyāsya mantrasya
mantra siddhiḥ prajāyate
anena mantra rājena
kṛtvā bhasmābhir mantrāṇām
tilakaṁ vinyased yas tu
tasya graha bhayaṁ haret
tri vāraṁ japa-mānas tu
dattaṁ vāryābhi-mantrya ca
prasayed yo naro mantraṁ
nṛsiṁha dhyānam ācaret
tasya rogāḥ prana-śyanti
ye ca syuḥ kukṣi sambhavāḥ
garjantaṁ gārjayantaṁ
nija bhuja paṭalam
sphoṭayantaṁ haṭhantaṁ
rūpyantaṁ tāpayantam
divi bhuvi ditijaṁ
kṣepa-yantaṁ kṣipantam
krandantaṁ roṣa-yantaṁ
diśi diśi satantaṁ
saṁ-harantaṁ bharantaṁ
vīkṣantaṁ pūrṇayantaṁ
kara nikara śatair
divya siṁhaṁ namāmi
iti śrī brāhmāṇda purāṇe
prahlādoktam
śrī nṛsiṁha kavacaṁ
sampūrṇam sampūrṇam
*
namaste nārasiṁhāya
prahlādāh-lāda dāyine
hiraṇyākaśipur vakṣaḥ
śilā taṅka nakhālāye
ito nṛsiṁho parato nṛsiṁho
yato yato yāmi tato nṛsiṁho
bahir nṛsiṁho hṛdaye nṛsiṁho
nṛsiṁham ādiṁ śaranam prapadye
tava kara kamala vare
nakhām adbhuta śriṅgāṁ
dalitā hiraṇyakaśipu
tanu bhṛṅgam
keśava dhṛta nara hari rūpa
jaya jagadīśa hare
jaya jagadīśa hare
jaya jagadīśa hare
*
oṁ namo bhagavate nārasiṁhāya
namas tejas tejase āvir
āvir bhava vajra nakha vajra
daṁṣṭra karmāsayān randhaya
randhaya tamo grasa grasa
oṁ svāhā abhayam abhayam
ātmani bhūyiśthā oṁ kṣrauṁ
oṁ namo bhagavate śrī mahā
nṛsiṁhāya daṁṣṭra karāla
vadanāya ghora rūpāya
vajra nakhāya jvālā māline
mama vighnān paca paca
mama bhāyān bhindi bhindi
mama śatrūn vidrāvaya
vidrāvaya mama sarva riṣṭāna
prabhāñjaya prabhāñjaya
chata chata hana hana
chindi chindi mama sarvā
bhīṣtān pūraya pūraya māṁ
rakṣa rakṣa huṁ phaṭ svāhā
oṁ kṣrauṁ namo bhagavate
nārasiṁhāya jvālā māline
dīpta daṁṣṭrayāgni netrāya
sarva rakṣo ghnāya
sarva bhūta vināṣaya
sarva jvara vināṣaya
daha daha paca paca
rakṣa rakṣa huṁ phaṭ kṣrauṁ
ugram vīram mahā viṣṇuṁ
jvalantam sarvato mukham
nṛsiṁham bhīśanam bhadram
mṛtyur mṛtyum namāmyaham
oṁ vajra nakhāya vidhmahe
tīkṣna daṁṣṭrāya dhīmahi
tan-no nārasiṁhaḥ pracodayāt
tan-no nārasiṁhaḥ pracodayāt
durgeṣvaṭavyāji mukhādiṣu prabhuḥ
pāyān-nṛsimho ’sura yūthapāriḥ
vimuñcato yasya mahāṭṭa hāsaṁ
diśo vinedur nyapataṁś ca garbhāḥ
vidikṣu dikṣūrdhvam adhaḥ samantād
antar bahir bhagavān nārasiṁhaḥ
prahāpaya loka bhayaṁ svanena
sva tejasā grasta samasta tejāḥ
oṁ āṁ hrīṁ kṣrauṁ oṁ phaṭ taṭṭakā
hātaka keśagra jvalat pāduka
locana bhadrādika nakha sparśa
divya siṁha namostute
jaya jagadīśa hare
divya siṁha namostute
jaya jagadīśa hare
śrī lakśmī nṛśiṅga hare
jaya jagadīśa hare
divya siṁha namostute
jaya jagadīśa hare
śrī lakśmī nṛśiṅga hare
jaya jagadīśa hare
divya siṁha namostute
jaya jagadīśa hare
śrī lakśmī nṛśiṅga hare
(jaya) nṛśiṅga dev *4
(jaya) nṛśiṅga dev *4
(jaya) prahlād mahārāj prahlād mahārāj
bhakta svarupa jaya prahlād mahārāj
(jaya) prahlād mahārāj prahlād mahārāj
bhakta svarupa jaya prahlād mahārāj
(jaya) gurudev, gurudev, gurudev, jaya jaya gurudev  *2
(Sri Vishwananda) gurudev, gurudev, gurudev, Sri Vishwananda gurudev  *2
gurudev, gurudev, gurudev, Sri Vishwananda gurudev