Sri Narasimha Kavaca Stotram - Bhakti Marga Music.mp3

Sri Narasimha Kavaca Stotram - Bhakti Marga Music.mp3
Sri Narasimha Kavaca Stotram-Bhakti Marga Music (无损音质) 专享
[00:00.000] 作曲 : Traditio...
[00:00.000] 作曲 : Traditional Song
[00:04.874]nṛsiṁha kavacam vakṣye
[00:09.983]prahlādenoditaṁ purā
[00:15.083]sarva rakṣa karaṁ puṇyaṁ
[00:20.199]sarvopadrava nāśanam
[00:25.226]sarva sampat karaṁ caiva
[00:30.265]svarga mokṣa pradāyakam
[00:35.234]dhyātvā nṛsiṁhaṁ deveśaṁ
[00:40.219]hema siṁhāsana sthitam
[00:45.242]vivritāsyaṁ trinayanaṁ
[00:50.119]śarad indu sama prabham
[00:55.099]lakṣmyāliṅgita vāmāṅgam
[01:00.141]vibhūtibhi rupāśrita
[01:05.338]catur bhujaṁ komalāṅgaṁ
[01:10.352]svarṇa kuṇḍala śobhitam
[01:15.356]saroja śobitoraskaṁ
[01:20.285]ratna keyūra mudritam
[01:25.267]tapta kāñcana saṅkāśaṁ
[01:30.354]pīta nirmala vāsasam
[01:35.301]indrādi sura mauliṣṭhaḥ
[01:40.301]sphuran māṇikya dīptibhiḥ
[01:45.508]virājita pada dvandvaṁ
[01:50.436]śaṅkha cakrādi hetibhiḥ
[01:55.568]garutmatā ca vinayāt
[02:00.513]stūyamānaṁ mudānvitam
[02:05.608]sva hṛt kamala saṁ-vāsaṁ
[02:10.537]kṛtvā tu kavacaṁ paṭhet
[02:15.503]nṛsiṁho me śiraḥ pātu
[02:20.375]loka rakṣārtha sambhavaḥ
[02:25.515]sarvago ‘pi stambha vāsaḥ
[02:30.448]phalaṁ me rakṣatu dhvanim
[02:35.324]nṛsiṁho me dṛśau pātu
[02:40.359]soma sūryāgni locanaḥ
[02:45.401]smṛtaṁ me pātu nṛhariḥ
[02:50.517]muni vārya stuti priyaḥ
[02:55.510]nāsaṁ me siṁha nāśas-tu
[03:00.526]mukhaṁ lakṣmī mukhaṁ priyaḥ
[03:05.541]sarva vidyādhipaḥ pātu
[03:10.592]nṛsiṁho rasanaṁ mama
[03:15.634]vaktraṁ pātvindu vadanaṁ
[03:20.603]sadā prahlāda vanditaḥ
[03:25.549]nṛsiṁhah pātu me kaṇṭhaṁ
[03:30.630]skandhau bhū-bhṛd ananta kṛt
[03:35.757]divyāstra śobhita bhujaḥ
[03:40.614]nṛsiṁhaḥ pātu me bhujah
[03:45.695]karau me deva varado
[03:50.699]nṛsiṁhaḥ pātu sarvataḥ
[03:55.703]hṛdayaṁ yogi sādhyaś ca
[04:00.684]nivāsaṁ pātu me hariḥ
[04:05.626]madhyaṁ pātu hiraṇyākṣa
[04:10.534]vakṣaḥ kukṣi vidāranaḥ
[04:15.579]nābhiṁ me pātu nṛhariḥ
[04:20.390]sva nābhi brahma saṁstutaḥ
[04:25.463]brahmāṇḍa koṭayaḥ kaṭyāṁ
[04:30.271]yasyāsau pātu me kaṭim
[04:35.309]guhyaṁ me pātu guhyānāṁ
[04:40.266]mantrāṇāṁ guhya rūpa dṛk
[04:45.052]ūrū manobhavaḥ pātu
[04:50.019]jānunī nara rūpa dṛk
[04:55.062]jaṅghe pātu dharā bhara
[04:59.927]hartā yo ‘sau nṛkeśarī
[05:04.868]sura rājya pradaḥ pātu
[05:09.858]pādau me nṛharīśvaraḥ
[05:14.664]sahasra śīrṣā puruṣaḥ
[05:19.520]pātu me sarva-śas-tanum
[05:24.079]mahograḥ pūrvataḥ pātu
[05:28.479]mahā virāgrajo ‘gnitaḥ
[05:33.103]mahā viṣṇur dakṣiṇe tu
[05:37.445]mahā jvalas tu nairṝtaḥ
[05:41.833]paścime pātu sarveśo
[05:46.167]diśi me sarvatomukhaḥ
[05:50.556]nṛsiṁhaḥ pātu vāyavyāṁ
[05:54.883]saumyāṁ bhūṣaṇa vigrahaḥ
[05:59.349]īśānyāṁ pātu bhadro me
[06:03.521]sarva maṅgala dayakaḥ
[06:07.867]saṁsāra bhayatah pātu
[06:12.027]mṛtyor mṛtyur nṛkeśari
[06:16.396]idaṁ nṛsiṁha kavacaṁ
[06:20.610]prahlāda mukha maṇḍitam
[06:24.820]bhaktimān yaḥ paṭhennityaṁ
[06:29.005]sarva pāpaiḥ pramucyate
[06:33.068]putravān dhanavān loke
[06:37.127]dīrghāyur upajāyate
[06:41.176]kāmayate yaṁ yaṁ kāmaṁ
[06:45.219]tam taṁ prāpnoty asaṁśayam
[06:49.151]sarvatra jayam āpnoti
[06:53.226]sarvatra vijayī bhavet
[06:57.291]bhūmy antarīkṣa divyānāṁ
[07:01.279]grahāṇām vini vāraṇam
[07:05.320]vṛś-cikoraga sambhūta
[07:09.337]viṣāpaharaṇaṁ param
[07:13.111]brahma rākṣasa yakṣāṇāṁ
[07:16.968]dūrotsāraṇa kāraṇam
[07:20.959]bhuje vā tāla pātre vā
[07:24.937]kavacaṁ likhitaṁ śubham
[07:28.734]kara mūle dhṛtaṁ yena
[07:32.612]sidhyeyuḥ karma siddhayaḥ
[07:36.466]devāsura manuṣyeṣu
[07:40.162]svaṁ svaṁ eva jayaṁ labhet
[07:43.903]eka sandhyaṁ tri sandhyaṁ vā
[07:47.721]yaḥ paṭhen-niyato naraḥ
[07:51.385]sarva maṅgala maṅgalyaṁ
[07:55.169]bhuktiṁ muktiṁ ca vindati
[07:59.028]dvā triṁ-śati sahasrāṇi
[08:02.692]paṭhet śuddhātmanām nṛṇām
[08:06.442]kavacasyāsya mantrasya
[08:10.092]mantra siddhiḥ prajāyate
[08:13.850]anena mantra rājena
[08:17.453]kṛtvā bhasmābhir mantrāṇām
[08:21.164]tilakaṁ vinyased yas tu
[08:24.816]tasya graha bhayaṁ haret
[08:28.527]tri vāraṁ japa-mānas tu
[08:32.103]dattaṁ vāryābhi-mantrya ca
[08:35.740]prasayed yo naro mantraṁ
[08:39.347]nṛsiṁha dhyānam ācaret
[08:42.973]tasya rogāḥ prana-śyanti
[08:46.619]ye ca syuḥ kukṣi sambhavāḥ
[08:50.446]garjantaṁ gārjayantaṁ
[08:53.860]nija bhuja paṭalam
[08:57.405]sphoṭayantaṁ haṭhantaṁ
[09:00.969]rūpyantaṁ tāpayantam
[09:04.529]divi bhuvi ditijaṁ
[09:08.310]kṣepa-yantaṁ kṣipantam
[09:11.785]krandantaṁ roṣa-yantaṁ
[09:15.272]diśi diśi satantaṁ
[09:18.899]saṁ-harantaṁ bharantaṁ
[09:22.339]vīkṣantaṁ pūrṇayantaṁ
[09:25.833]kara nikara śatair
[09:29.405]divya siṁhaṁ namāmi
[09:32.962]iti śrī brāhmāṇda purāṇe
[09:36.572]prahlādoktam
[09:39.782]śrī nṛsiṁha kavacaṁ
[09:43.304]sampūrṇam sampūrṇam
[09:46.593]*
[09:53.540]namaste nārasiṁhāya
[09:56.615]prahlādāh-lāda dāyine
[10:00.060]hiraṇyākaśipur vakṣaḥ
[10:03.508]śilā taṅka nakhālāye
[10:06.944]ito nṛsiṁho parato nṛsiṁho
[10:10.382]yato yato yāmi tato nṛsiṁho
[10:13.822]bahir nṛsiṁho hṛdaye nṛsiṁho
[10:17.126]nṛsiṁham ādiṁ śaranam prapadye
[10:20.679]tava kara kamala vare
[10:23.957]nakhām adbhuta śriṅgāṁ
[10:27.366]dalitā hiraṇyakaśipu
[10:30.953]tanu bhṛṅgam
[10:34.309]keśava dhṛta nara hari rūpa
[10:37.796]jaya jagadīśa hare
[10:41.209]jaya jagadīśa hare
[10:44.583]jaya jagadīśa hare
[10:48.031]*
[10:54.607]oṁ namo bhagavate nārasiṁhāya
[11:00.250]namas tejas tejase āvir
[11:05.912]āvir bhava vajra nakha vajra
[11:11.592]daṁṣṭra karmāsayān randhaya
[11:17.150]randhaya tamo grasa grasa
[11:22.878]oṁ svāhā abhayam abhayam
[11:28.419]ātmani bhūyiśthā oṁ kṣrauṁ
[11:33.953]oṁ namo bhagavate śrī mahā
[11:39.333]nṛsiṁhāya daṁṣṭra karāla
[11:44.933]vadanāya ghora rūpāya
[11:50.378]vajra nakhāya jvālā māline
[11:55.858]mama vighnān paca paca
[12:01.284]mama bhāyān bhindi bhindi
[12:06.709]mama śatrūn vidrāvaya
[12:12.181]vidrāvaya mama sarva riṣṭāna
[12:17.599]prabhāñjaya prabhāñjaya
[12:23.005]chata chata hana hana
[12:28.454]chindi chindi mama sarvā
[12:33.978]bhīṣtān pūraya pūraya māṁ
[12:39.511]rakṣa rakṣa huṁ phaṭ svāhā
[12:44.952]oṁ kṣrauṁ namo bhagavate
[12:50.475]nārasiṁhāya jvālā māline
[12:55.857]dīpta daṁṣṭrayāgni netrāya
[13:01.191]sarva rakṣo ghnāya
[13:06.562]sarva bhūta vināṣaya
[13:11.946]sarva jvara vināṣaya
[13:17.395]daha daha paca paca
[13:22.785]rakṣa rakṣa huṁ phaṭ kṣrauṁ
[13:27.878]ugram vīram mahā viṣṇuṁ
[13:32.731]jvalantam sarvato mukham
[13:37.467]nṛsiṁham bhīśanam bhadram
[13:42.007]mṛtyur mṛtyum namāmyaham
[13:45.362]oṁ vajra nakhāya vidhmahe
[13:49.379]tīkṣna daṁṣṭrāya dhīmahi
[13:52.990]tan-no nārasiṁhaḥ pracodayāt
[13:56.538]tan-no nārasiṁhaḥ pracodayāt
[13:59.534]durgeṣvaṭavyāji mukhādiṣu prabhuḥ
[14:03.338]pāyān-nṛsimho ’sura yūthapāriḥ
[14:06.945]vimuñcato yasya mahāṭṭa hāsaṁ
[14:10.443]diśo vinedur nyapataṁś ca garbhāḥ
[14:14.062]vidikṣu dikṣūrdhvam adhaḥ samantād
[14:17.418]antar bahir bhagavān nārasiṁhaḥ
[14:20.951]prahāpaya loka bhayaṁ svanena
[14:24.360]sva tejasā grasta samasta tejāḥ
[14:27.766]oṁ āṁ hrīṁ kṣrauṁ oṁ phaṭ taṭṭakā
[14:31.171]hātaka keśagra jvalat pāduka
[14:34.549]locana bhadrādika nakha sparśa
[14:37.862]divya siṁha namostute
[14:41.238]jaya jagadīśa hare
[14:44.728]divya siṁha namostute
[14:48.087]jaya jagadīśa hare
[14:51.496]śrī lakśmī nṛśiṅga hare
[14:54.984]jaya jagadīśa hare
[14:58.343]divya siṁha namostute
[15:01.710]jaya jagadīśa hare
[15:05.123]śrī lakśmī nṛśiṅga hare
[15:08.648]jaya jagadīśa hare
[15:12.085]divya siṁha namostute
[15:15.576]jaya jagadīśa hare
[15:18.923]śrī lakśmī nṛśiṅga hare
[15:21.827](jaya) nṛśiṅga dev *4
[15:28.544](jaya) nṛśiṅga dev *4
[15:35.305](jaya) prahlād mahārāj prahlād mahārāj
[15:39.070]bhakta svarupa jaya prahlād mahārāj
[15:42.020](jaya) prahlād mahārāj prahlād mahārāj
[15:45.769]bhakta svarupa jaya prahlād mahārāj
[15:48.757](jaya) gurudev, gurudev, gurudev, jaya jaya gurudev  *2
[16:00.905](Sri Vishwananda) gurudev, gurudev, gurudev, Sri Vishwananda gurudev  *2
[16:16.759]gurudev, gurudev, gurudev, Sri Vishwananda gurudev
展开